C 25-4 Vasantarājaśakuna
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: C 25/4
Title: Vasantarājaśakuna
Dimensions: 20.8 x 8.1 cm x 132 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: VS 1449
Acc No.: Kesar 221
Remarks:
Reel No. C 25-4 Inventory No. 105517
Reel No.: C 25/4
Title Vasantarājaśakuna
Author Vasantarāja
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete; damaged on the margins with some loss of text
Size 21.0 x 8.0 cm
Binding Hole 1, circular in the middle
Folios 132
Lines per Folio 7–9
Foliation figures in the middle of the right-hand margin and on the most of the folios on the blank place under the binding hole on the verso
Date of Copying SAM (VS) 1449, ŚS 1314
Place of Deposit Kaisher Library
Accession No. 221
Manuscript Features
There is a table of contents on the front cover-leaf.
Folio number 1 again comes after the fol. 2.
Folio number 23 is written in two folios.
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ || ||
viraṃcinārāyaṇaśaṃkarebhyaḥ
[[sacīpatiskaṃdavināyakebhyaḥ]]
lakṣmībhavānīpatidaivatebhyaḥ ||
sadānavebhyopi namo grahebhyaḥ || 1 ||
buddhiṃ vo narapachiṇo dvicaraṇā yachaṃtu hastyādayo ||
māhātmyaṃ ca catuṣpadā ratisukhaṃ bhṛṃgādayaḥ ṣaṭpadā (!) ||
utsāhaṃ sarabhādayoṣṭacaraṇāḥ kharjjūrakādyās tathā
śreyonekapadā mahāṃtamapadā bhogaṃ bhujaṃgādayaḥ || 2 ||
bhaṭṭaśrīśivarājā ddoṣojjhitamūrtir asti tejasvī ||
sūrya iva satyavatyā samajani sūnur vijayarāja || 3 ||
pūrṇakalo kopy akalaṃ kojāto vasudhātale sudhākīrṇaṃ
tatpādasamupajīvī vaśaṃtarājo ʼnujas tasya || 4 ||
abhyarthito tiyatnāt kṛtabahumānena baṃgadevena ||
viracayad aśau tad arthaṃ śākunam anyopakṛtaye ca || 5 || (fol. 1v1–7)
End
utsāhādhavasāyadhairyajanakaṃ (!) rājyāptisaṃsūcakaṃ
yuddhadyūtavivādadivyajayadaṃ lakṣmīpradaṃ kṣemadaṃ
yātrāmaṃtrarasāyanauṣadhavidhau siddhiprasiddhyāpradaṃ
prākjanmārjitakarmapākapiśunaṃ proktaṃ mahāsākunam || || (fol. 132v1–4)
«Sub-colophons:»
iti vasaṃtarājaśākune sadāgamārthaśobhane ||
samastasatyakautuke śākunīpratiṣṭhānāmaprathamo vargaḥ || ❖ || ❁ || ❖ || (fol. 3v4–5)
iti vasantarājaśākune sadāgamārthaśobhane ||
samastasatyakautuke kṛtaṃ prabhāvakīrttanam || || ||
samāptaṃ cedaṃ bhaṭṭaśrīvasaṃtarājaviracitaṃ sarvvathā ||
samvat || 1449 | śrī śāke 1314 āśvina śudi budhavāsare | (fol. 132r4–6)
Colophon
iti vasantarājasākune sadāgamārthasobhane
samastasatyakautuke kṛtaṃ prabhāvakīrtanam || ||
samāptaṃ cedaṃ vaśaṃtarājaśākunam || ||
śubham astutarām iti bhaṭṭaśrīvasaṃtarājaviracitaṃ dāridravidrāvaṇan nāma sarvaśākunam iti (fol. 132v4–6)
Microfilm Details
Reel No. C 25/4
Date of Filming 22-12-1975
Exposures 138
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 6v–7r
exp. 47 is out of focus
Catalogued by RT
Date 30-03-2007
Bibliography