C 25-4 Vasantarājaśakuna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 25/4
Title: Vasantarājaśakuna
Dimensions: 20.8 x 8.1 cm x 132 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: VS 1449
Acc No.: Kesar 221
Remarks:


Reel No. C 25-4 Inventory No. 105517

Reel No.: C 25/4

Title Vasantarājaśakuna

Author Vasantarāja

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; damaged on the margins with some loss of text

Size 21.0 x 8.0 cm

Binding Hole 1, circular in the middle

Folios 132

Lines per Folio 7–9

Foliation figures in the middle of the right-hand margin and on the most of the folios on the blank place under the binding hole on the verso

Date of Copying SAM (VS) 1449, ŚS 1314

Place of Deposit Kaisher Library

Accession No. 221

Manuscript Features

There is a table of contents on the front cover-leaf.

Folio number 1 again comes after the fol. 2.

Folio number 23 is written in two folios.

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ || ||

viraṃcinārāyaṇaśaṃkarebhyaḥ

[[sacīpatiskaṃdavināyakebhyaḥ]]

lakṣmībhavānīpatidaivatebhyaḥ ||

sadānavebhyopi namo grahebhyaḥ || 1 ||

buddhiṃ vo narapachiṇo dvicaraṇā yachaṃtu hastyādayo ||

māhātmyaṃ ca catuṣpadā ratisukhaṃ bhṛṃgādayaḥ ṣaṭpadā (!) ||

utsāhaṃ sarabhādayoṣṭacaraṇāḥ kharjjūrakādyās tathā

śreyonekapadā mahāṃtamapadā bhogaṃ bhujaṃgādayaḥ || 2 ||

bhaṭṭaśrīśivarājā ddoṣojjhitamūrtir asti tejasvī ||

sūrya iva satyavatyā samajani sūnur vijayarāja || 3 ||

pūrṇakalo kopy akalaṃ kojāto vasudhātale sudhākīrṇaṃ

tatpādasamupajīvī vaśaṃtarājo ʼnujas tasya || 4 ||

abhyarthito tiyatnāt kṛtabahumānena baṃgadevena ||

viracayad aśau tad arthaṃ śākunam anyopakṛtaye ca || 5 || (fol. 1v1–7)

End

utsāhādhavasāyadhairyajanakaṃ (!) rājyāptisaṃsūcakaṃ

yuddhadyūtavivādadivyajayadaṃ lakṣmīpradaṃ kṣemadaṃ

yātrāmaṃtrarasāyanauṣadhavidhau siddhiprasiddhyāpradaṃ

prākjanmārjitakarmapākapiśunaṃ proktaṃ mahāsākunam || || (fol. 132v1–4)

«Sub-colophons:»

iti vasaṃtarājaśākune sadāgamārthaśobhane ||

samastasatyakautuke śākunīpratiṣṭhānāmaprathamo vargaḥ || ❖ || ❁ || ❖ || (fol. 3v4–5)

iti vasantarājaśākune sadāgamārthaśobhane ||

samastasatyakautuke kṛtaṃ prabhāvakīrttanam || || ||

samāptaṃ cedaṃ bhaṭṭaśrīvasaṃtarājaviracitaṃ sarvvathā ||

samvat || 1449 | śrī śāke 1314 āśvina śudi budhavāsare | (fol. 132r4–6)

Colophon

iti vasantarājasākune sadāgamārthasobhane

samastasatyakautuke kṛtaṃ prabhāvakīrtanam || ||

samāptaṃ cedaṃ vaśaṃtarājaśākunam || ||

śubham astutarām iti bhaṭṭaśrīvasaṃtarājaviracitaṃ dāridravidrāvaṇan nāma sarvaśākunam iti (fol. 132v4–6)

Microfilm Details

Reel No. C 25/4

Date of Filming 22-12-1975

Exposures 138

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 6v–7r

exp. 47 is out of focus

Catalogued by RT

Date 30-03-2007

Bibliography